Declension table of ?saṃyatavāc

Deva

MasculineSingularDualPlural
Nominativesaṃyatavāk saṃyatavācau saṃyatavācaḥ
Vocativesaṃyatavāk saṃyatavācau saṃyatavācaḥ
Accusativesaṃyatavācam saṃyatavācau saṃyatavācaḥ
Instrumentalsaṃyatavācā saṃyatavāgbhyām saṃyatavāgbhiḥ
Dativesaṃyatavāce saṃyatavāgbhyām saṃyatavāgbhyaḥ
Ablativesaṃyatavācaḥ saṃyatavāgbhyām saṃyatavāgbhyaḥ
Genitivesaṃyatavācaḥ saṃyatavācoḥ saṃyatavācām
Locativesaṃyatavāci saṃyatavācoḥ saṃyatavākṣu

Compound saṃyatavāk -

Adverb -saṃyatavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria