Declension table of ?saṃyataprāṇā

Deva

FeminineSingularDualPlural
Nominativesaṃyataprāṇā saṃyataprāṇe saṃyataprāṇāḥ
Vocativesaṃyataprāṇe saṃyataprāṇe saṃyataprāṇāḥ
Accusativesaṃyataprāṇām saṃyataprāṇe saṃyataprāṇāḥ
Instrumentalsaṃyataprāṇayā saṃyataprāṇābhyām saṃyataprāṇābhiḥ
Dativesaṃyataprāṇāyai saṃyataprāṇābhyām saṃyataprāṇābhyaḥ
Ablativesaṃyataprāṇāyāḥ saṃyataprāṇābhyām saṃyataprāṇābhyaḥ
Genitivesaṃyataprāṇāyāḥ saṃyataprāṇayoḥ saṃyataprāṇānām
Locativesaṃyataprāṇāyām saṃyataprāṇayoḥ saṃyataprāṇāsu

Adverb -saṃyataprāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria