Declension table of ?saṃyataprāṇa

Deva

NeuterSingularDualPlural
Nominativesaṃyataprāṇam saṃyataprāṇe saṃyataprāṇāni
Vocativesaṃyataprāṇa saṃyataprāṇe saṃyataprāṇāni
Accusativesaṃyataprāṇam saṃyataprāṇe saṃyataprāṇāni
Instrumentalsaṃyataprāṇena saṃyataprāṇābhyām saṃyataprāṇaiḥ
Dativesaṃyataprāṇāya saṃyataprāṇābhyām saṃyataprāṇebhyaḥ
Ablativesaṃyataprāṇāt saṃyataprāṇābhyām saṃyataprāṇebhyaḥ
Genitivesaṃyataprāṇasya saṃyataprāṇayoḥ saṃyataprāṇānām
Locativesaṃyataprāṇe saṃyataprāṇayoḥ saṃyataprāṇeṣu

Compound saṃyataprāṇa -

Adverb -saṃyataprāṇam -saṃyataprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria