Declension table of ?saṃyataprāṇa

Deva

MasculineSingularDualPlural
Nominativesaṃyataprāṇaḥ saṃyataprāṇau saṃyataprāṇāḥ
Vocativesaṃyataprāṇa saṃyataprāṇau saṃyataprāṇāḥ
Accusativesaṃyataprāṇam saṃyataprāṇau saṃyataprāṇān
Instrumentalsaṃyataprāṇena saṃyataprāṇābhyām saṃyataprāṇaiḥ saṃyataprāṇebhiḥ
Dativesaṃyataprāṇāya saṃyataprāṇābhyām saṃyataprāṇebhyaḥ
Ablativesaṃyataprāṇāt saṃyataprāṇābhyām saṃyataprāṇebhyaḥ
Genitivesaṃyataprāṇasya saṃyataprāṇayoḥ saṃyataprāṇānām
Locativesaṃyataprāṇe saṃyataprāṇayoḥ saṃyataprāṇeṣu

Compound saṃyataprāṇa -

Adverb -saṃyataprāṇam -saṃyataprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria