Declension table of ?saṃyatamaithunā

Deva

FeminineSingularDualPlural
Nominativesaṃyatamaithunā saṃyatamaithune saṃyatamaithunāḥ
Vocativesaṃyatamaithune saṃyatamaithune saṃyatamaithunāḥ
Accusativesaṃyatamaithunām saṃyatamaithune saṃyatamaithunāḥ
Instrumentalsaṃyatamaithunayā saṃyatamaithunābhyām saṃyatamaithunābhiḥ
Dativesaṃyatamaithunāyai saṃyatamaithunābhyām saṃyatamaithunābhyaḥ
Ablativesaṃyatamaithunāyāḥ saṃyatamaithunābhyām saṃyatamaithunābhyaḥ
Genitivesaṃyatamaithunāyāḥ saṃyatamaithunayoḥ saṃyatamaithunānām
Locativesaṃyatamaithunāyām saṃyatamaithunayoḥ saṃyatamaithunāsu

Adverb -saṃyatamaithunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria