Declension table of ?saṃyatamaithuna

Deva

MasculineSingularDualPlural
Nominativesaṃyatamaithunaḥ saṃyatamaithunau saṃyatamaithunāḥ
Vocativesaṃyatamaithuna saṃyatamaithunau saṃyatamaithunāḥ
Accusativesaṃyatamaithunam saṃyatamaithunau saṃyatamaithunān
Instrumentalsaṃyatamaithunena saṃyatamaithunābhyām saṃyatamaithunaiḥ saṃyatamaithunebhiḥ
Dativesaṃyatamaithunāya saṃyatamaithunābhyām saṃyatamaithunebhyaḥ
Ablativesaṃyatamaithunāt saṃyatamaithunābhyām saṃyatamaithunebhyaḥ
Genitivesaṃyatamaithunasya saṃyatamaithunayoḥ saṃyatamaithunānām
Locativesaṃyatamaithune saṃyatamaithunayoḥ saṃyatamaithuneṣu

Compound saṃyatamaithuna -

Adverb -saṃyatamaithunam -saṃyatamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria