Declension table of ?saṃyatamānasa

Deva

NeuterSingularDualPlural
Nominativesaṃyatamānasam saṃyatamānase saṃyatamānasāni
Vocativesaṃyatamānasa saṃyatamānase saṃyatamānasāni
Accusativesaṃyatamānasam saṃyatamānase saṃyatamānasāni
Instrumentalsaṃyatamānasena saṃyatamānasābhyām saṃyatamānasaiḥ
Dativesaṃyatamānasāya saṃyatamānasābhyām saṃyatamānasebhyaḥ
Ablativesaṃyatamānasāt saṃyatamānasābhyām saṃyatamānasebhyaḥ
Genitivesaṃyatamānasasya saṃyatamānasayoḥ saṃyatamānasānām
Locativesaṃyatamānase saṃyatamānasayoḥ saṃyatamānaseṣu

Compound saṃyatamānasa -

Adverb -saṃyatamānasam -saṃyatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria