Declension table of ?saṃyatamānasa

Deva

MasculineSingularDualPlural
Nominativesaṃyatamānasaḥ saṃyatamānasau saṃyatamānasāḥ
Vocativesaṃyatamānasa saṃyatamānasau saṃyatamānasāḥ
Accusativesaṃyatamānasam saṃyatamānasau saṃyatamānasān
Instrumentalsaṃyatamānasena saṃyatamānasābhyām saṃyatamānasaiḥ saṃyatamānasebhiḥ
Dativesaṃyatamānasāya saṃyatamānasābhyām saṃyatamānasebhyaḥ
Ablativesaṃyatamānasāt saṃyatamānasābhyām saṃyatamānasebhyaḥ
Genitivesaṃyatamānasasya saṃyatamānasayoḥ saṃyatamānasānām
Locativesaṃyatamānase saṃyatamānasayoḥ saṃyatamānaseṣu

Compound saṃyatamānasa -

Adverb -saṃyatamānasam -saṃyatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria