Declension table of ?saṃyatacetasā

Deva

FeminineSingularDualPlural
Nominativesaṃyatacetasā saṃyatacetase saṃyatacetasāḥ
Vocativesaṃyatacetase saṃyatacetase saṃyatacetasāḥ
Accusativesaṃyatacetasām saṃyatacetase saṃyatacetasāḥ
Instrumentalsaṃyatacetasayā saṃyatacetasābhyām saṃyatacetasābhiḥ
Dativesaṃyatacetasāyai saṃyatacetasābhyām saṃyatacetasābhyaḥ
Ablativesaṃyatacetasāyāḥ saṃyatacetasābhyām saṃyatacetasābhyaḥ
Genitivesaṃyatacetasāyāḥ saṃyatacetasayoḥ saṃyatacetasānām
Locativesaṃyatacetasāyām saṃyatacetasayoḥ saṃyatacetasāsu

Adverb -saṃyatacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria