Declension table of ?saṃyatāñjali

Deva

MasculineSingularDualPlural
Nominativesaṃyatāñjaliḥ saṃyatāñjalī saṃyatāñjalayaḥ
Vocativesaṃyatāñjale saṃyatāñjalī saṃyatāñjalayaḥ
Accusativesaṃyatāñjalim saṃyatāñjalī saṃyatāñjalīn
Instrumentalsaṃyatāñjalinā saṃyatāñjalibhyām saṃyatāñjalibhiḥ
Dativesaṃyatāñjalaye saṃyatāñjalibhyām saṃyatāñjalibhyaḥ
Ablativesaṃyatāñjaleḥ saṃyatāñjalibhyām saṃyatāñjalibhyaḥ
Genitivesaṃyatāñjaleḥ saṃyatāñjalyoḥ saṃyatāñjalīnām
Locativesaṃyatāñjalau saṃyatāñjalyoḥ saṃyatāñjaliṣu

Compound saṃyatāñjali -

Adverb -saṃyatāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria