Declension table of saṃyatātman

Deva

NeuterSingularDualPlural
Nominativesaṃyatātma saṃyatātmanī saṃyatātmāni
Vocativesaṃyatātman saṃyatātma saṃyatātmanī saṃyatātmāni
Accusativesaṃyatātma saṃyatātmanī saṃyatātmāni
Instrumentalsaṃyatātmanā saṃyatātmabhyām saṃyatātmabhiḥ
Dativesaṃyatātmane saṃyatātmabhyām saṃyatātmabhyaḥ
Ablativesaṃyatātmanaḥ saṃyatātmabhyām saṃyatātmabhyaḥ
Genitivesaṃyatātmanaḥ saṃyatātmanoḥ saṃyatātmanām
Locativesaṃyatātmani saṃyatātmanoḥ saṃyatātmasu

Compound saṃyatātma -

Adverb -saṃyatātma -saṃyatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria