Declension table of saṃyatātman

Deva

MasculineSingularDualPlural
Nominativesaṃyatātmā saṃyatātmānau saṃyatātmānaḥ
Vocativesaṃyatātman saṃyatātmānau saṃyatātmānaḥ
Accusativesaṃyatātmānam saṃyatātmānau saṃyatātmanaḥ
Instrumentalsaṃyatātmanā saṃyatātmabhyām saṃyatātmabhiḥ
Dativesaṃyatātmane saṃyatātmabhyām saṃyatātmabhyaḥ
Ablativesaṃyatātmanaḥ saṃyatātmabhyām saṃyatātmabhyaḥ
Genitivesaṃyatātmanaḥ saṃyatātmanoḥ saṃyatātmanām
Locativesaṃyatātmani saṃyatātmanoḥ saṃyatātmasu

Compound saṃyatātma -

Adverb -saṃyatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria