Declension table of ?saṃyatākṣā

Deva

FeminineSingularDualPlural
Nominativesaṃyatākṣā saṃyatākṣe saṃyatākṣāḥ
Vocativesaṃyatākṣe saṃyatākṣe saṃyatākṣāḥ
Accusativesaṃyatākṣām saṃyatākṣe saṃyatākṣāḥ
Instrumentalsaṃyatākṣayā saṃyatākṣābhyām saṃyatākṣābhiḥ
Dativesaṃyatākṣāyai saṃyatākṣābhyām saṃyatākṣābhyaḥ
Ablativesaṃyatākṣāyāḥ saṃyatākṣābhyām saṃyatākṣābhyaḥ
Genitivesaṃyatākṣāyāḥ saṃyatākṣayoḥ saṃyatākṣāṇām
Locativesaṃyatākṣāyām saṃyatākṣayoḥ saṃyatākṣāsu

Adverb -saṃyatākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria