Declension table of ?saṃyatākṣa

Deva

MasculineSingularDualPlural
Nominativesaṃyatākṣaḥ saṃyatākṣau saṃyatākṣāḥ
Vocativesaṃyatākṣa saṃyatākṣau saṃyatākṣāḥ
Accusativesaṃyatākṣam saṃyatākṣau saṃyatākṣān
Instrumentalsaṃyatākṣeṇa saṃyatākṣābhyām saṃyatākṣaiḥ saṃyatākṣebhiḥ
Dativesaṃyatākṣāya saṃyatākṣābhyām saṃyatākṣebhyaḥ
Ablativesaṃyatākṣāt saṃyatākṣābhyām saṃyatākṣebhyaḥ
Genitivesaṃyatākṣasya saṃyatākṣayoḥ saṃyatākṣāṇām
Locativesaṃyatākṣe saṃyatākṣayoḥ saṃyatākṣeṣu

Compound saṃyatākṣa -

Adverb -saṃyatākṣam -saṃyatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria