Declension table of ?saṃyatāhāra

Deva

MasculineSingularDualPlural
Nominativesaṃyatāhāraḥ saṃyatāhārau saṃyatāhārāḥ
Vocativesaṃyatāhāra saṃyatāhārau saṃyatāhārāḥ
Accusativesaṃyatāhāram saṃyatāhārau saṃyatāhārān
Instrumentalsaṃyatāhāreṇa saṃyatāhārābhyām saṃyatāhāraiḥ saṃyatāhārebhiḥ
Dativesaṃyatāhārāya saṃyatāhārābhyām saṃyatāhārebhyaḥ
Ablativesaṃyatāhārāt saṃyatāhārābhyām saṃyatāhārebhyaḥ
Genitivesaṃyatāhārasya saṃyatāhārayoḥ saṃyatāhārāṇām
Locativesaṃyatāhāre saṃyatāhārayoḥ saṃyatāhāreṣu

Compound saṃyatāhāra -

Adverb -saṃyatāhāram -saṃyatāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria