Declension table of saṃyata

Deva

NeuterSingularDualPlural
Nominativesaṃyatam saṃyate saṃyatāni
Vocativesaṃyata saṃyate saṃyatāni
Accusativesaṃyatam saṃyate saṃyatāni
Instrumentalsaṃyatena saṃyatābhyām saṃyataiḥ
Dativesaṃyatāya saṃyatābhyām saṃyatebhyaḥ
Ablativesaṃyatāt saṃyatābhyām saṃyatebhyaḥ
Genitivesaṃyatasya saṃyatayoḥ saṃyatānām
Locativesaṃyate saṃyatayoḥ saṃyateṣu

Compound saṃyata -

Adverb -saṃyatam -saṃyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria