Declension table of saṃyata

Deva

MasculineSingularDualPlural
Nominativesaṃyataḥ saṃyatau saṃyatāḥ
Vocativesaṃyata saṃyatau saṃyatāḥ
Accusativesaṃyatam saṃyatau saṃyatān
Instrumentalsaṃyatena saṃyatābhyām saṃyataiḥ saṃyatebhiḥ
Dativesaṃyatāya saṃyatābhyām saṃyatebhyaḥ
Ablativesaṃyatāt saṃyatābhyām saṃyatebhyaḥ
Genitivesaṃyatasya saṃyatayoḥ saṃyatānām
Locativesaṃyate saṃyatayoḥ saṃyateṣu

Compound saṃyata -

Adverb -saṃyatam -saṃyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria