Declension table of ?saṃyantṛ

Deva

NeuterSingularDualPlural
Nominativesaṃyantṛ saṃyantṛṇī saṃyantṝṇi
Vocativesaṃyantṛ saṃyantṛṇī saṃyantṝṇi
Accusativesaṃyantṛ saṃyantṛṇī saṃyantṝṇi
Instrumentalsaṃyantṛṇā saṃyantṛbhyām saṃyantṛbhiḥ
Dativesaṃyantṛṇe saṃyantṛbhyām saṃyantṛbhyaḥ
Ablativesaṃyantṛṇaḥ saṃyantṛbhyām saṃyantṛbhyaḥ
Genitivesaṃyantṛṇaḥ saṃyantṛṇoḥ saṃyantṝṇām
Locativesaṃyantṛṇi saṃyantṛṇoḥ saṃyantṛṣu

Compound saṃyantṛ -

Adverb -saṃyantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria