Declension table of ?saṃyantṛ

Deva

MasculineSingularDualPlural
Nominativesaṃyantā saṃyantārau saṃyantāraḥ
Vocativesaṃyantaḥ saṃyantārau saṃyantāraḥ
Accusativesaṃyantāram saṃyantārau saṃyantṝn
Instrumentalsaṃyantrā saṃyantṛbhyām saṃyantṛbhiḥ
Dativesaṃyantre saṃyantṛbhyām saṃyantṛbhyaḥ
Ablativesaṃyantuḥ saṃyantṛbhyām saṃyantṛbhyaḥ
Genitivesaṃyantuḥ saṃyantroḥ saṃyantṝṇām
Locativesaṃyantari saṃyantroḥ saṃyantṛṣu

Compound saṃyantṛ -

Adverb -saṃyantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria