Declension table of ?saṃyamya

Deva

NeuterSingularDualPlural
Nominativesaṃyamyam saṃyamye saṃyamyāni
Vocativesaṃyamya saṃyamye saṃyamyāni
Accusativesaṃyamyam saṃyamye saṃyamyāni
Instrumentalsaṃyamyena saṃyamyābhyām saṃyamyaiḥ
Dativesaṃyamyāya saṃyamyābhyām saṃyamyebhyaḥ
Ablativesaṃyamyāt saṃyamyābhyām saṃyamyebhyaḥ
Genitivesaṃyamyasya saṃyamyayoḥ saṃyamyānām
Locativesaṃyamye saṃyamyayoḥ saṃyamyeṣu

Compound saṃyamya -

Adverb -saṃyamyam -saṃyamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria