Declension table of ?saṃyamita

Deva

MasculineSingularDualPlural
Nominativesaṃyamitaḥ saṃyamitau saṃyamitāḥ
Vocativesaṃyamita saṃyamitau saṃyamitāḥ
Accusativesaṃyamitam saṃyamitau saṃyamitān
Instrumentalsaṃyamitena saṃyamitābhyām saṃyamitaiḥ saṃyamitebhiḥ
Dativesaṃyamitāya saṃyamitābhyām saṃyamitebhyaḥ
Ablativesaṃyamitāt saṃyamitābhyām saṃyamitebhyaḥ
Genitivesaṃyamitasya saṃyamitayoḥ saṃyamitānām
Locativesaṃyamite saṃyamitayoḥ saṃyamiteṣu

Compound saṃyamita -

Adverb -saṃyamitam -saṃyamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria