Declension table of ?saṃyaminīpati

Deva

MasculineSingularDualPlural
Nominativesaṃyaminīpatiḥ saṃyaminīpatī saṃyaminīpatayaḥ
Vocativesaṃyaminīpate saṃyaminīpatī saṃyaminīpatayaḥ
Accusativesaṃyaminīpatim saṃyaminīpatī saṃyaminīpatīn
Instrumentalsaṃyaminīpatinā saṃyaminīpatibhyām saṃyaminīpatibhiḥ
Dativesaṃyaminīpataye saṃyaminīpatibhyām saṃyaminīpatibhyaḥ
Ablativesaṃyaminīpateḥ saṃyaminīpatibhyām saṃyaminīpatibhyaḥ
Genitivesaṃyaminīpateḥ saṃyaminīpatyoḥ saṃyaminīpatīnām
Locativesaṃyaminīpatau saṃyaminīpatyoḥ saṃyaminīpatiṣu

Compound saṃyaminīpati -

Adverb -saṃyaminīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria