Declension table of ?saṃyamapuṇyatīrthā

Deva

FeminineSingularDualPlural
Nominativesaṃyamapuṇyatīrthā saṃyamapuṇyatīrthe saṃyamapuṇyatīrthāḥ
Vocativesaṃyamapuṇyatīrthe saṃyamapuṇyatīrthe saṃyamapuṇyatīrthāḥ
Accusativesaṃyamapuṇyatīrthām saṃyamapuṇyatīrthe saṃyamapuṇyatīrthāḥ
Instrumentalsaṃyamapuṇyatīrthayā saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthābhiḥ
Dativesaṃyamapuṇyatīrthāyai saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthābhyaḥ
Ablativesaṃyamapuṇyatīrthāyāḥ saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthābhyaḥ
Genitivesaṃyamapuṇyatīrthāyāḥ saṃyamapuṇyatīrthayoḥ saṃyamapuṇyatīrthānām
Locativesaṃyamapuṇyatīrthāyām saṃyamapuṇyatīrthayoḥ saṃyamapuṇyatīrthāsu

Adverb -saṃyamapuṇyatīrtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria