Declension table of ?saṃyamapuṇyatīrtha

Deva

NeuterSingularDualPlural
Nominativesaṃyamapuṇyatīrtham saṃyamapuṇyatīrthe saṃyamapuṇyatīrthāni
Vocativesaṃyamapuṇyatīrtha saṃyamapuṇyatīrthe saṃyamapuṇyatīrthāni
Accusativesaṃyamapuṇyatīrtham saṃyamapuṇyatīrthe saṃyamapuṇyatīrthāni
Instrumentalsaṃyamapuṇyatīrthena saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthaiḥ
Dativesaṃyamapuṇyatīrthāya saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthebhyaḥ
Ablativesaṃyamapuṇyatīrthāt saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthebhyaḥ
Genitivesaṃyamapuṇyatīrthasya saṃyamapuṇyatīrthayoḥ saṃyamapuṇyatīrthānām
Locativesaṃyamapuṇyatīrthe saṃyamapuṇyatīrthayoḥ saṃyamapuṇyatīrtheṣu

Compound saṃyamapuṇyatīrtha -

Adverb -saṃyamapuṇyatīrtham -saṃyamapuṇyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria