Declension table of ?saṃyamapuṇyatīrtha

Deva

MasculineSingularDualPlural
Nominativesaṃyamapuṇyatīrthaḥ saṃyamapuṇyatīrthau saṃyamapuṇyatīrthāḥ
Vocativesaṃyamapuṇyatīrtha saṃyamapuṇyatīrthau saṃyamapuṇyatīrthāḥ
Accusativesaṃyamapuṇyatīrtham saṃyamapuṇyatīrthau saṃyamapuṇyatīrthān
Instrumentalsaṃyamapuṇyatīrthena saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthaiḥ saṃyamapuṇyatīrthebhiḥ
Dativesaṃyamapuṇyatīrthāya saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthebhyaḥ
Ablativesaṃyamapuṇyatīrthāt saṃyamapuṇyatīrthābhyām saṃyamapuṇyatīrthebhyaḥ
Genitivesaṃyamapuṇyatīrthasya saṃyamapuṇyatīrthayoḥ saṃyamapuṇyatīrthānām
Locativesaṃyamapuṇyatīrthe saṃyamapuṇyatīrthayoḥ saṃyamapuṇyatīrtheṣu

Compound saṃyamapuṇyatīrtha -

Adverb -saṃyamapuṇyatīrtham -saṃyamapuṇyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria