Declension table of saṃyamana

Deva

MasculineSingularDualPlural
Nominativesaṃyamanaḥ saṃyamanau saṃyamanāḥ
Vocativesaṃyamana saṃyamanau saṃyamanāḥ
Accusativesaṃyamanam saṃyamanau saṃyamanān
Instrumentalsaṃyamanena saṃyamanābhyām saṃyamanaiḥ saṃyamanebhiḥ
Dativesaṃyamanāya saṃyamanābhyām saṃyamanebhyaḥ
Ablativesaṃyamanāt saṃyamanābhyām saṃyamanebhyaḥ
Genitivesaṃyamanasya saṃyamanayoḥ saṃyamanānām
Locativesaṃyamane saṃyamanayoḥ saṃyamaneṣu

Compound saṃyamana -

Adverb -saṃyamanam -saṃyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria