Declension table of ?saṃyamakā

Deva

FeminineSingularDualPlural
Nominativesaṃyamakā saṃyamake saṃyamakāḥ
Vocativesaṃyamake saṃyamake saṃyamakāḥ
Accusativesaṃyamakām saṃyamake saṃyamakāḥ
Instrumentalsaṃyamakayā saṃyamakābhyām saṃyamakābhiḥ
Dativesaṃyamakāyai saṃyamakābhyām saṃyamakābhyaḥ
Ablativesaṃyamakāyāḥ saṃyamakābhyām saṃyamakābhyaḥ
Genitivesaṃyamakāyāḥ saṃyamakayoḥ saṃyamakānām
Locativesaṃyamakāyām saṃyamakayoḥ saṃyamakāsu

Adverb -saṃyamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria