Declension table of ?saṃyamaka

Deva

NeuterSingularDualPlural
Nominativesaṃyamakam saṃyamake saṃyamakāni
Vocativesaṃyamaka saṃyamake saṃyamakāni
Accusativesaṃyamakam saṃyamake saṃyamakāni
Instrumentalsaṃyamakena saṃyamakābhyām saṃyamakaiḥ
Dativesaṃyamakāya saṃyamakābhyām saṃyamakebhyaḥ
Ablativesaṃyamakāt saṃyamakābhyām saṃyamakebhyaḥ
Genitivesaṃyamakasya saṃyamakayoḥ saṃyamakānām
Locativesaṃyamake saṃyamakayoḥ saṃyamakeṣu

Compound saṃyamaka -

Adverb -saṃyamakam -saṃyamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria