Declension table of ?saṃyamaka

Deva

MasculineSingularDualPlural
Nominativesaṃyamakaḥ saṃyamakau saṃyamakāḥ
Vocativesaṃyamaka saṃyamakau saṃyamakāḥ
Accusativesaṃyamakam saṃyamakau saṃyamakān
Instrumentalsaṃyamakena saṃyamakābhyām saṃyamakaiḥ saṃyamakebhiḥ
Dativesaṃyamakāya saṃyamakābhyām saṃyamakebhyaḥ
Ablativesaṃyamakāt saṃyamakābhyām saṃyamakebhyaḥ
Genitivesaṃyamakasya saṃyamakayoḥ saṃyamakānām
Locativesaṃyamake saṃyamakayoḥ saṃyamakeṣu

Compound saṃyamaka -

Adverb -saṃyamakam -saṃyamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria