Declension table of ?saṃyamadhana

Deva

MasculineSingularDualPlural
Nominativesaṃyamadhanaḥ saṃyamadhanau saṃyamadhanāḥ
Vocativesaṃyamadhana saṃyamadhanau saṃyamadhanāḥ
Accusativesaṃyamadhanam saṃyamadhanau saṃyamadhanān
Instrumentalsaṃyamadhanena saṃyamadhanābhyām saṃyamadhanaiḥ saṃyamadhanebhiḥ
Dativesaṃyamadhanāya saṃyamadhanābhyām saṃyamadhanebhyaḥ
Ablativesaṃyamadhanāt saṃyamadhanābhyām saṃyamadhanebhyaḥ
Genitivesaṃyamadhanasya saṃyamadhanayoḥ saṃyamadhanānām
Locativesaṃyamadhane saṃyamadhanayoḥ saṃyamadhaneṣu

Compound saṃyamadhana -

Adverb -saṃyamadhanam -saṃyamadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria