Declension table of saṃyama

Deva

MasculineSingularDualPlural
Nominativesaṃyamaḥ saṃyamau saṃyamāḥ
Vocativesaṃyama saṃyamau saṃyamāḥ
Accusativesaṃyamam saṃyamau saṃyamān
Instrumentalsaṃyamena saṃyamābhyām saṃyamaiḥ saṃyamebhiḥ
Dativesaṃyamāya saṃyamābhyām saṃyamebhyaḥ
Ablativesaṃyamāt saṃyamābhyām saṃyamebhyaḥ
Genitivesaṃyamasya saṃyamayoḥ saṃyamānām
Locativesaṃyame saṃyamayoḥ saṃyameṣu

Compound saṃyama -

Adverb -saṃyamam -saṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria