Declension table of ?saṃyadvasu_ā

Deva

FeminineSingularDualPlural
Nominativesaṃyadvasu_ā saṃyadvasu_e saṃyadvasu_āḥ
Vocativesaṃyadvasu_e saṃyadvasu_e saṃyadvasu_āḥ
Accusativesaṃyadvasu_ām saṃyadvasu_e saṃyadvasu_āḥ
Instrumentalsaṃyadvasu_ayā saṃyadvasu_ābhyām saṃyadvasu_ābhiḥ
Dativesaṃyadvasu_āyai saṃyadvasu_ābhyām saṃyadvasu_ābhyaḥ
Ablativesaṃyadvasu_āyāḥ saṃyadvasu_ābhyām saṃyadvasu_ābhyaḥ
Genitivesaṃyadvasu_āyāḥ saṃyadvasu_ayoḥ saṃyadvasu_ānām
Locativesaṃyadvasu_āyām saṃyadvasu_ayoḥ saṃyadvasu_āsu

Adverb -saṃyadvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria