Declension table of ?saṃyadvasu

Deva

NeuterSingularDualPlural
Nominativesaṃyadvasu saṃyadvasunī saṃyadvasūni
Vocativesaṃyadvasu saṃyadvasunī saṃyadvasūni
Accusativesaṃyadvasu saṃyadvasunī saṃyadvasūni
Instrumentalsaṃyadvasunā saṃyadvasubhyām saṃyadvasubhiḥ
Dativesaṃyadvasune saṃyadvasubhyām saṃyadvasubhyaḥ
Ablativesaṃyadvasunaḥ saṃyadvasubhyām saṃyadvasubhyaḥ
Genitivesaṃyadvasunaḥ saṃyadvasunoḥ saṃyadvasūnām
Locativesaṃyadvasuni saṃyadvasunoḥ saṃyadvasuṣu

Compound saṃyadvasu -

Adverb -saṃyadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria