Declension table of ?saṃyadvasu

Deva

MasculineSingularDualPlural
Nominativesaṃyadvasuḥ saṃyadvasū saṃyadvasavaḥ
Vocativesaṃyadvaso saṃyadvasū saṃyadvasavaḥ
Accusativesaṃyadvasum saṃyadvasū saṃyadvasūn
Instrumentalsaṃyadvasunā saṃyadvasubhyām saṃyadvasubhiḥ
Dativesaṃyadvasave saṃyadvasubhyām saṃyadvasubhyaḥ
Ablativesaṃyadvasoḥ saṃyadvasubhyām saṃyadvasubhyaḥ
Genitivesaṃyadvasoḥ saṃyadvasvoḥ saṃyadvasūnām
Locativesaṃyadvasau saṃyadvasvoḥ saṃyadvasuṣu

Compound saṃyadvasu -

Adverb -saṃyadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria