Declension table of ?saṃyadvāmā

Deva

FeminineSingularDualPlural
Nominativesaṃyadvāmā saṃyadvāme saṃyadvāmāḥ
Vocativesaṃyadvāme saṃyadvāme saṃyadvāmāḥ
Accusativesaṃyadvāmām saṃyadvāme saṃyadvāmāḥ
Instrumentalsaṃyadvāmayā saṃyadvāmābhyām saṃyadvāmābhiḥ
Dativesaṃyadvāmāyai saṃyadvāmābhyām saṃyadvāmābhyaḥ
Ablativesaṃyadvāmāyāḥ saṃyadvāmābhyām saṃyadvāmābhyaḥ
Genitivesaṃyadvāmāyāḥ saṃyadvāmayoḥ saṃyadvāmānām
Locativesaṃyadvāmāyām saṃyadvāmayoḥ saṃyadvāmāsu

Adverb -saṃyadvāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria