Declension table of ?saṃyadvāma

Deva

NeuterSingularDualPlural
Nominativesaṃyadvāmam saṃyadvāme saṃyadvāmāni
Vocativesaṃyadvāma saṃyadvāme saṃyadvāmāni
Accusativesaṃyadvāmam saṃyadvāme saṃyadvāmāni
Instrumentalsaṃyadvāmena saṃyadvāmābhyām saṃyadvāmaiḥ
Dativesaṃyadvāmāya saṃyadvāmābhyām saṃyadvāmebhyaḥ
Ablativesaṃyadvāmāt saṃyadvāmābhyām saṃyadvāmebhyaḥ
Genitivesaṃyadvāmasya saṃyadvāmayoḥ saṃyadvāmānām
Locativesaṃyadvāme saṃyadvāmayoḥ saṃyadvāmeṣu

Compound saṃyadvāma -

Adverb -saṃyadvāmam -saṃyadvāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria