Declension table of ?saṃyāva

Deva

MasculineSingularDualPlural
Nominativesaṃyāvaḥ saṃyāvau saṃyāvāḥ
Vocativesaṃyāva saṃyāvau saṃyāvāḥ
Accusativesaṃyāvam saṃyāvau saṃyāvān
Instrumentalsaṃyāvena saṃyāvābhyām saṃyāvaiḥ saṃyāvebhiḥ
Dativesaṃyāvāya saṃyāvābhyām saṃyāvebhyaḥ
Ablativesaṃyāvāt saṃyāvābhyām saṃyāvebhyaḥ
Genitivesaṃyāvasya saṃyāvayoḥ saṃyāvānām
Locativesaṃyāve saṃyāvayoḥ saṃyāveṣu

Compound saṃyāva -

Adverb -saṃyāvam -saṃyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria