Declension table of ?saṃyātā

Deva

FeminineSingularDualPlural
Nominativesaṃyātā saṃyāte saṃyātāḥ
Vocativesaṃyāte saṃyāte saṃyātāḥ
Accusativesaṃyātām saṃyāte saṃyātāḥ
Instrumentalsaṃyātayā saṃyātābhyām saṃyātābhiḥ
Dativesaṃyātāyai saṃyātābhyām saṃyātābhyaḥ
Ablativesaṃyātāyāḥ saṃyātābhyām saṃyātābhyaḥ
Genitivesaṃyātāyāḥ saṃyātayoḥ saṃyātānām
Locativesaṃyātāyām saṃyātayoḥ saṃyātāsu

Adverb -saṃyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria