Declension table of ?saṃyāta

Deva

NeuterSingularDualPlural
Nominativesaṃyātam saṃyāte saṃyātāni
Vocativesaṃyāta saṃyāte saṃyātāni
Accusativesaṃyātam saṃyāte saṃyātāni
Instrumentalsaṃyātena saṃyātābhyām saṃyātaiḥ
Dativesaṃyātāya saṃyātābhyām saṃyātebhyaḥ
Ablativesaṃyātāt saṃyātābhyām saṃyātebhyaḥ
Genitivesaṃyātasya saṃyātayoḥ saṃyātānām
Locativesaṃyāte saṃyātayoḥ saṃyāteṣu

Compound saṃyāta -

Adverb -saṃyātam -saṃyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria