Declension table of ?saṃyāta

Deva

MasculineSingularDualPlural
Nominativesaṃyātaḥ saṃyātau saṃyātāḥ
Vocativesaṃyāta saṃyātau saṃyātāḥ
Accusativesaṃyātam saṃyātau saṃyātān
Instrumentalsaṃyātena saṃyātābhyām saṃyātaiḥ saṃyātebhiḥ
Dativesaṃyātāya saṃyātābhyām saṃyātebhyaḥ
Ablativesaṃyātāt saṃyātābhyām saṃyātebhyaḥ
Genitivesaṃyātasya saṃyātayoḥ saṃyātānām
Locativesaṃyāte saṃyātayoḥ saṃyāteṣu

Compound saṃyāta -

Adverb -saṃyātam -saṃyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria