Declension table of ?saṃyāsa

Deva

MasculineSingularDualPlural
Nominativesaṃyāsaḥ saṃyāsau saṃyāsāḥ
Vocativesaṃyāsa saṃyāsau saṃyāsāḥ
Accusativesaṃyāsam saṃyāsau saṃyāsān
Instrumentalsaṃyāsena saṃyāsābhyām saṃyāsaiḥ saṃyāsebhiḥ
Dativesaṃyāsāya saṃyāsābhyām saṃyāsebhyaḥ
Ablativesaṃyāsāt saṃyāsābhyām saṃyāsebhyaḥ
Genitivesaṃyāsasya saṃyāsayoḥ saṃyāsānām
Locativesaṃyāse saṃyāsayoḥ saṃyāseṣu

Compound saṃyāsa -

Adverb -saṃyāsam -saṃyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria