Declension table of ?saṃyāna

Deva

NeuterSingularDualPlural
Nominativesaṃyānam saṃyāne saṃyānāni
Vocativesaṃyāna saṃyāne saṃyānāni
Accusativesaṃyānam saṃyāne saṃyānāni
Instrumentalsaṃyānena saṃyānābhyām saṃyānaiḥ
Dativesaṃyānāya saṃyānābhyām saṃyānebhyaḥ
Ablativesaṃyānāt saṃyānābhyām saṃyānebhyaḥ
Genitivesaṃyānasya saṃyānayoḥ saṃyānānām
Locativesaṃyāne saṃyānayoḥ saṃyāneṣu

Compound saṃyāna -

Adverb -saṃyānam -saṃyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria