Declension table of ?saṃyāna

Deva

MasculineSingularDualPlural
Nominativesaṃyānaḥ saṃyānau saṃyānāḥ
Vocativesaṃyāna saṃyānau saṃyānāḥ
Accusativesaṃyānam saṃyānau saṃyānān
Instrumentalsaṃyānena saṃyānābhyām saṃyānaiḥ saṃyānebhiḥ
Dativesaṃyānāya saṃyānābhyām saṃyānebhyaḥ
Ablativesaṃyānāt saṃyānābhyām saṃyānebhyaḥ
Genitivesaṃyānasya saṃyānayoḥ saṃyānānām
Locativesaṃyāne saṃyānayoḥ saṃyāneṣu

Compound saṃyāna -

Adverb -saṃyānam -saṃyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria