Declension table of ?saṃyāmavatā

Deva

FeminineSingularDualPlural
Nominativesaṃyāmavatā saṃyāmavate saṃyāmavatāḥ
Vocativesaṃyāmavate saṃyāmavate saṃyāmavatāḥ
Accusativesaṃyāmavatām saṃyāmavate saṃyāmavatāḥ
Instrumentalsaṃyāmavatayā saṃyāmavatābhyām saṃyāmavatābhiḥ
Dativesaṃyāmavatāyai saṃyāmavatābhyām saṃyāmavatābhyaḥ
Ablativesaṃyāmavatāyāḥ saṃyāmavatābhyām saṃyāmavatābhyaḥ
Genitivesaṃyāmavatāyāḥ saṃyāmavatayoḥ saṃyāmavatānām
Locativesaṃyāmavatāyām saṃyāmavatayoḥ saṃyāmavatāsu

Adverb -saṃyāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria