Declension table of ?saṃyāmavat

Deva

NeuterSingularDualPlural
Nominativesaṃyāmavat saṃyāmavantī saṃyāmavatī saṃyāmavanti
Vocativesaṃyāmavat saṃyāmavantī saṃyāmavatī saṃyāmavanti
Accusativesaṃyāmavat saṃyāmavantī saṃyāmavatī saṃyāmavanti
Instrumentalsaṃyāmavatā saṃyāmavadbhyām saṃyāmavadbhiḥ
Dativesaṃyāmavate saṃyāmavadbhyām saṃyāmavadbhyaḥ
Ablativesaṃyāmavataḥ saṃyāmavadbhyām saṃyāmavadbhyaḥ
Genitivesaṃyāmavataḥ saṃyāmavatoḥ saṃyāmavatām
Locativesaṃyāmavati saṃyāmavatoḥ saṃyāmavatsu

Adverb -saṃyāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria