Declension table of ?saṃyāmavat

Deva

MasculineSingularDualPlural
Nominativesaṃyāmavān saṃyāmavantau saṃyāmavantaḥ
Vocativesaṃyāmavan saṃyāmavantau saṃyāmavantaḥ
Accusativesaṃyāmavantam saṃyāmavantau saṃyāmavataḥ
Instrumentalsaṃyāmavatā saṃyāmavadbhyām saṃyāmavadbhiḥ
Dativesaṃyāmavate saṃyāmavadbhyām saṃyāmavadbhyaḥ
Ablativesaṃyāmavataḥ saṃyāmavadbhyām saṃyāmavadbhyaḥ
Genitivesaṃyāmavataḥ saṃyāmavatoḥ saṃyāmavatām
Locativesaṃyāmavati saṃyāmavatoḥ saṃyāmavatsu

Compound saṃyāmavat -

Adverb -saṃyāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria