Declension table of ?saṃyājya

Deva

NeuterSingularDualPlural
Nominativesaṃyājyam saṃyājye saṃyājyāni
Vocativesaṃyājya saṃyājye saṃyājyāni
Accusativesaṃyājyam saṃyājye saṃyājyāni
Instrumentalsaṃyājyena saṃyājyābhyām saṃyājyaiḥ
Dativesaṃyājyāya saṃyājyābhyām saṃyājyebhyaḥ
Ablativesaṃyājyāt saṃyājyābhyām saṃyājyebhyaḥ
Genitivesaṃyājyasya saṃyājyayoḥ saṃyājyānām
Locativesaṃyājye saṃyājyayoḥ saṃyājyeṣu

Compound saṃyājya -

Adverb -saṃyājyam -saṃyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria