Declension table of ?saṃyāja

Deva

MasculineSingularDualPlural
Nominativesaṃyājaḥ saṃyājau saṃyājāḥ
Vocativesaṃyāja saṃyājau saṃyājāḥ
Accusativesaṃyājam saṃyājau saṃyājān
Instrumentalsaṃyājena saṃyājābhyām saṃyājaiḥ saṃyājebhiḥ
Dativesaṃyājāya saṃyājābhyām saṃyājebhyaḥ
Ablativesaṃyājāt saṃyājābhyām saṃyājebhyaḥ
Genitivesaṃyājasya saṃyājayoḥ saṃyājānām
Locativesaṃyāje saṃyājayoḥ saṃyājeṣu

Compound saṃyāja -

Adverb -saṃyājam -saṃyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria