Declension table of ?saṃvyūhimā

Deva

FeminineSingularDualPlural
Nominativesaṃvyūhimā saṃvyūhime saṃvyūhimāḥ
Vocativesaṃvyūhime saṃvyūhime saṃvyūhimāḥ
Accusativesaṃvyūhimām saṃvyūhime saṃvyūhimāḥ
Instrumentalsaṃvyūhimayā saṃvyūhimābhyām saṃvyūhimābhiḥ
Dativesaṃvyūhimāyai saṃvyūhimābhyām saṃvyūhimābhyaḥ
Ablativesaṃvyūhimāyāḥ saṃvyūhimābhyām saṃvyūhimābhyaḥ
Genitivesaṃvyūhimāyāḥ saṃvyūhimayoḥ saṃvyūhimānām
Locativesaṃvyūhimāyām saṃvyūhimayoḥ saṃvyūhimāsu

Adverb -saṃvyūhimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria