Declension table of ?saṃvyūhima

Deva

NeuterSingularDualPlural
Nominativesaṃvyūhimam saṃvyūhime saṃvyūhimāni
Vocativesaṃvyūhima saṃvyūhime saṃvyūhimāni
Accusativesaṃvyūhimam saṃvyūhime saṃvyūhimāni
Instrumentalsaṃvyūhimena saṃvyūhimābhyām saṃvyūhimaiḥ
Dativesaṃvyūhimāya saṃvyūhimābhyām saṃvyūhimebhyaḥ
Ablativesaṃvyūhimāt saṃvyūhimābhyām saṃvyūhimebhyaḥ
Genitivesaṃvyūhimasya saṃvyūhimayoḥ saṃvyūhimānām
Locativesaṃvyūhime saṃvyūhimayoḥ saṃvyūhimeṣu

Compound saṃvyūhima -

Adverb -saṃvyūhimam -saṃvyūhimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria